Rig Veda

Progress:51.4%

अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः । अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑: ॥ अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः । अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥

sanskrit

Agni and Soma, that prowess of yours, by which you have carried off the cows that were the food of Paṇi, is (well) known to us; you have slain the offspring of Bṛsya and you have obtained the luminary (the sun), for the benefit of the many.

english translation

agnI॑SomA॒ ceti॒ tadvI॒ryaM॑ vAM॒ yadamu॑SNItamava॒saM pa॒NiM gAH | avA॑tirataM॒ bRsa॑yasya॒ zeSo'vi॑ndataM॒ jyoti॒rekaM॑ ba॒hubhya॑: || agnISomA ceti tadvIryaM vAM yadamuSNItamavasaM paNiM gAH | avAtirataM bRsayasya zeSo'vindataM jyotirekaM bahubhyaH ||

hk transliteration