Rig Veda

Progress:50.8%

विश्वा॑नि दे॒वी भुव॑नाभि॒चक्ष्या॑ प्रती॒ची चक्षु॑रुर्वि॒या वि भा॑ति । विश्वं॑ जी॒वं च॒रसे॑ बो॒धय॑न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ॥ विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति । विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥

sanskrit

The divine (Uṣas), having lighted up the whole world, spreads, expanding with her radiance, towards the west, arousing all living creatures to their labours; she hears the speech of all endowed with thought.

english translation

vizvA॑ni de॒vI bhuva॑nAbhi॒cakSyA॑ pratI॒cI cakSu॑rurvi॒yA vi bhA॑ti | vizvaM॑ jI॒vaM ca॒rase॑ bo॒dhaya॑ntI॒ vizva॑sya॒ vAca॑mavidanmanA॒yoH || vizvAni devI bhuvanAbhicakSyA pratIcI cakSururviyA vi bhAti | vizvaM jIvaM carase bodhayantI vizvasya vAcamavidanmanAyoH ||

hk transliteration