Rig Veda

Progress:48.7%

भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑: ॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

sanskrit

Let us hear, gods, with our ears, what is good; objects of sacrifice, let us see with our eyes what is good; let us, engaged in your praises, enjoy, with firm limb and (sound) bodies, the term of life granted by the gods.

english translation

bha॒draM karNe॑bhiH zRNuyAma devA bha॒draM pa॑zyemA॒kSabhi॑ryajatrAH | sthi॒rairaGgai॑stuSTu॒vAMsa॑sta॒nUbhi॒rvya॑zema de॒vahi॑taM॒ yadAyu॑: || bhadraM karNebhiH zRNuyAma devA bhadraM pazyemAkSabhiryajatrAH | sthirairaGgaistuSTuvAMsastanUbhirvyazema devahitaM yadAyuH ||

hk transliteration by Sanscript