Rig Veda

Progress:48.1%

श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा । यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥ श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा । युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् ॥

sanskrit

Maruts, the threatening (weapons) are upon your person ns, (able to win) dominion; (to you) they praise lofty sacrifices, like (tall) trees; well-born Maruts, for you do wealthy worshippers enrich the stone (that grinds the Soma).

english translation

zri॒ye kaM vo॒ adhi॑ ta॒nUSu॒ vAzI॑rme॒dhA vanA॒ na kR॑Navanta U॒rdhvA | yu॒SmabhyaM॒ kaM ma॑rutaH sujAtAstuvidyu॒mnAso॑ dhanayante॒ adri॑m || zriye kaM vo adhi tanUSu vAzIrmedhA vanA na kRNavanta UrdhvA | yuSmabhyaM kaM marutaH sujAtAstuvidyumnAso dhanayante adrim ||

hk transliteration