Rig Veda

Progress:46.8%

प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः । उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥ प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः । उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥

sanskrit

When, Maruts, urging on the cloud, for the sake of (providing) food, you have yoked the deer to your chariots, the drops fall from the radiant (sun), and moisten the earth, like a hide, with water.

english translation

pra yadrathe॑Su॒ pRSa॑tI॒rayu॑gdhvaM॒ vAje॒ adriM॑ maruto raM॒haya॑ntaH | u॒tAru॒Sasya॒ vi Sya॑nti॒ dhArA॒zcarme॑vo॒dabhi॒rvyu॑ndanti॒ bhUma॑ || pra yadratheSu pRSatIrayugdhvaM vAje adriM maruto raMhayantaH | utAruSasya vi Syanti dhArAzcarmevodabhirvyundanti bhUma ||

hk transliteration