Rig Veda

Progress:35.8%

स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृता॒: सहो॑भिः । पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥ सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः । पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् ॥

sanskrit

From a remote time the contiguous, unshifting, and unwearied fingers practise with (all) their energies many thousand acts of devotion (towards Indra); and like the wives (of the gods), the protecting sisters worship him who is without shame.

english translation

sa॒nAtsanI॑LA a॒vanI॑ravA॒tA vra॒tA ra॑kSante a॒mRtA॒: saho॑bhiH | pu॒rU sa॒hasrA॒ jana॑yo॒ na patnI॑rduva॒syanti॒ svasA॑ro॒ ahra॑yANam || sanAtsanILA avanIravAtA vratA rakSante amRtAH sahobhiH | purU sahasrA janayo na patnIrduvasyanti svasAro ahrayANam ||

hk transliteration