Rig Veda

Progress:33.9%

भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्य॒: शर्म॑ । उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥ भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म । उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

sanskrit

Variously-shining Agni, be a shelter to him who praises you; be prosperity, Maghavan, to the wealthy (offerers of oblations); protect, Agni, your worshipper from sin; may Agni, who is rich with righteous acts, come (to us) quickly in the morning.

english translation

bhavA॒ varU॑thaM gRNa॒te vi॑bhAvo॒ bhavA॑ maghavanma॒ghava॑dbhya॒: zarma॑ | u॒ru॒SyAgne॒ aMha॑so gR॒NantaM॑ prA॒tarma॒kSU dhi॒yAva॑surjagamyAt || bhavA varUthaM gRNate vibhAvo bhavA maghavanmaghavadbhyaH zarma | uruSyAgne aMhaso gRNantaM prAtarmakSU dhiyAvasurjagamyAt ||

hk transliteration