Rig Veda

Progress:31.8%

त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी । त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥ त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी । त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥

sanskrit

You have slain Karañja and Parṇaya with your bright gleaming spear, in the cause of Atithigva; unaided, you did demolish the hundred cities of Vaṅgrida, when besieged by Ṛjiṣvan.

english translation

tvaM kara॑Jjamu॒ta pa॒rNayaM॑ vadhI॒steji॑SThayAtithi॒gvasya॑ varta॒nI | tvaM za॒tA vaGgR॑dasyAbhina॒tpuro॑'nAnu॒daH pari॑SUtA R॒jizva॑nA || tvaM karaJjamuta parNayaM vadhIstejiSThayAtithigvasya vartanI | tvaM zatA vaGgRdasyAbhinatpuro'nAnudaH pariSUtA RjizvanA ||

hk transliteration by Sanscript