Rig Veda

Progress:29.3%

उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥

sanskrit

His coursers bear on high the divine all-knowing Sun, that he may be seen by all (the worlds).

english translation

udu॒ tyaM jA॒tave॑dasaM de॒vaM va॑hanti ke॒tava॑: | dR॒ze vizvA॑ya॒ sUrya॑m || udu tyaM jAtavedasaM devaM vahanti ketavaH | dRze vizvAya sUryam ||

hk transliteration

अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभि॑: । सूरा॑य वि॒श्वच॑क्षसे ॥ अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । सूराय विश्वचक्षसे ॥

sanskrit

(At the approach) of the all-illuminating Sun, the constellations depart with the night, like thieves.

english translation

apa॒ tye tA॒yavo॑ yathA॒ nakSa॑trA yantya॒ktubhi॑: | sUrA॑ya vi॒zvaca॑kSase || apa tye tAyavo yathA nakSatrA yantyaktubhiH | sUrAya vizvacakSase ||

hk transliteration

अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥ अदृश्रमस्य केतवो वि रश्मयो जनाँ अनु । भ्राजन्तो अग्नयो यथा ॥

sanskrit

His illuminating rays behold men in succession, like blazing fires.

english translation

adR॑zramasya ke॒tavo॒ vi ra॒zmayo॒ janA~॒ anu॑ | bhrAja॑nto a॒gnayo॑ yathA || adRzramasya ketavo vi razmayo janA~ anu | bhrAjanto agnayo yathA ||

hk transliteration

त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् ॥ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचनम् ॥

sanskrit

You, Sūrya, outstrip all in speed; you are visible to all; you are the source of light; you shine throughout the entire firmament.

english translation

ta॒raNi॑rvi॒zvada॑rzato jyoti॒SkRda॑si sUrya | vizva॒mA bhA॑si roca॒nam || taraNirvizvadarzato jyotiSkRdasi sUrya | vizvamA bhAsi rocanam ||

hk transliteration

प्र॒त्यङ्दे॒वानां॒ विश॑: प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् । प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥ प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । प्रत्यङ्विश्वं स्वर्दृशे ॥

sanskrit

You rise in the presence of the Maruts, you rise in the presence of mankind, and so as to be seen in the presence of the whole (region) of heaven.

english translation

pra॒tyaGde॒vAnAM॒ viza॑: pra॒tyaGGude॑Si॒ mAnu॑SAn | pra॒tyaGvizvaM॒ sva॑rdR॒ze || pratyaGdevAnAM vizaH pratyaGGudeSi mAnuSAn | pratyaGvizvaM svardRze ||

hk transliteration