Rig Veda

Progress:29.5%

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ । त्वं व॑रुण॒ पश्य॑सि ॥ येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि ॥

sanskrit

With that light with which you, the purifier and defender from evil, look upon this creature-bearing world.

english translation

yenA॑ pAvaka॒ cakSa॑sA bhura॒NyantaM॒ janA~॒ anu॑ | tvaM va॑ruNa॒ pazya॑si || yenA pAvaka cakSasA bhuraNyantaM janA~ anu | tvaM varuNa pazyasi ||

hk transliteration

वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभि॑: । पश्य॒ञ्जन्मा॑नि सूर्य ॥ वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः । पश्यञ्जन्मानि सूर्य ॥

sanskrit

You traverse the vast ethereal space, measuring days and nights, and contemplating all that have birth.

english translation

vi dyAme॑Si॒ raja॑spR॒thvahA॒ mimA॑no a॒ktubhi॑: | pazya॒JjanmA॑ni sUrya || vi dyAmeSi rajaspRthvahA mimAno aktubhiH | pazyaJjanmAni sUrya ||

hk transliteration

स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ॥ सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥

sanskrit

Divine and light-diffusing Sūrya, your seven coursers bear you, bright-haired, in your car.

english translation

sa॒pta tvA॑ ha॒rito॒ rathe॒ vaha॑nti deva sUrya | zo॒ciSke॑zaM vicakSaNa || sapta tvA harito rathe vahanti deva sUrya | zociSkezaM vicakSaNa ||

hk transliteration

अयु॑क्त स॒प्त शु॒न्ध्युव॒: सूरो॒ रथ॑स्य न॒प्त्य॑: । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभिः ॥

sanskrit

The Sun has yoked the seven mares that safely draw his chariot, and comes with them self-harnessed.

english translation

ayu॑kta sa॒pta zu॒ndhyuva॒: sUro॒ ratha॑sya na॒ptya॑: | tAbhi॑ryAti॒ svayu॑ktibhiH || ayukta sapta zundhyuvaH sUro rathasya naptyaH | tAbhiryAti svayuktibhiH ||

hk transliteration

उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥

sanskrit

Beholding the up-springing light above the darkness, we approach the divine Sun among the gods, the excellent light.

english translation

udva॒yaM tama॑sa॒spari॒ jyoti॒Spazya॑nta॒ utta॑ram | de॒vaM de॑va॒trA sUrya॒maga॑nma॒ jyoti॑rutta॒mam || udvayaM tamasaspari jyotiSpazyanta uttaram | devaM devatrA sUryamaganma jyotiruttamam ||

hk transliteration