Rig Veda

Progress:28.8%

उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ । तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥ उषो वाजं हि वंस्व यश्चित्रो मानुषे जने । तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥

sanskrit

Uṣas, accept the (sacrificial) food which of many kinds exists among the human race, and thereby bring to the ceremony the pious, who offering oblations, praise you.

english translation

uSo॒ vAjaM॒ hi vaMsva॒ yazci॒tro mAnu॑Se॒ jane॑ | tenA va॑ha su॒kRto॑ adhva॒rA~ upa॒ ye tvA॑ gR॒Nanti॒ vahna॑yaH || uSo vAjaM hi vaMsva yazcitro mAnuSe jane | tenA vaha sukRto adhvarA~ upa ye tvA gRNanti vahnayaH ||

hk transliteration

विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् । सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥ विश्वान्देवाँ आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् । सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥

sanskrit

Uṣas, bring from the firmament all the gods, to drink the Soma, and to you yourself bestow upon us excellent and invigorating food, along with cattle and horses.

english translation

vizvA॑nde॒vA~ A va॑ha॒ soma॑pItaye॒'ntari॑kSAduSa॒stvam | sAsmAsu॑ dhA॒ goma॒dazvA॑vadu॒kthya1॒॑muSo॒ vAjaM॑ su॒vIrya॑m || vizvAndevA~ A vaha somapItaye'ntarikSAduSastvam | sAsmAsu dhA gomadazvAvadukthyamuSo vAjaM suvIryam ||

hk transliteration

यस्या॒ रुश॑न्तो अ॒र्चय॒: प्रति॑ भ॒द्रा अदृ॑क्षत । सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥ यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत । सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥

sanskrit

May that Uṣas whose bright auspicious rays are visible all around, grant us desirable, agreeable, and easily-attainable riches.

english translation

yasyA॒ ruza॑nto a॒rcaya॒: prati॑ bha॒drA adR॑kSata | sA no॑ ra॒yiM vi॒zvavA॑raM su॒peza॑samu॒SA da॑dAtu॒ sugmya॑m || yasyA ruzanto arcayaH prati bhadrA adRkSata | sA no rayiM vizvavAraM supezasamuSA dadAtu sugmyam ||

hk transliteration

ये चि॒द्धि त्वामृष॑य॒: पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि । सा न॒: स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोष॑: शु॒क्रेण॑ शो॒चिषा॑ ॥ ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि । सा नः स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥

sanskrit

Adorable Uṣas, whom the ancient sages invoked for protection and for food, do you, (radiant) with pure light, (plural ased) by our offerings, accept our praises.

english translation

ye ci॒ddhi tvAmRSa॑ya॒: pUrva॑ U॒taye॑ juhU॒re'va॑se mahi | sA na॒: stomA~॑ a॒bhi gR॑NIhi॒ rAdha॒soSa॑: zu॒kreNa॑ zo॒ciSA॑ || ye ciddhi tvAmRSayaH pUrva Utaye juhUre'vase mahi | sA naH stomA~ abhi gRNIhi rAdhasoSaH zukreNa zociSA ||

hk transliteration

उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः । प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिष॑: ॥ उषो यदद्य भानुना वि द्वारावृणवो दिवः । प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥

sanskrit

Uṣas, since you have today set upon the two gates of heaven with light, grant us a spacious and secure habitation; bestow upon us, goddess, cattle and food.

english translation

uSo॒ yada॒dya bhA॒nunA॒ vi dvArA॑vR॒Navo॑ di॒vaH | pra no॑ yacchatAdavR॒kaM pR॒thu ccha॒rdiH pra de॑vi॒ goma॑tI॒riSa॑: || uSo yadadya bhAnunA vi dvArAvRNavo divaH | pra no yacchatAdavRkaM pRthu cchardiH pra devi gomatIriSaH ||

hk transliteration