Rig Veda

Progress:28.5%

वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिन॑: प॒दं न वे॒त्योद॑ती । वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥ वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती । वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥

sanskrit

She animates the diligent, and sends clients (to their patrons); and shedder of dews, knows not delay; bestower of food, at your rising the soaring birds no longer suspend (their flight).

english translation

vi yA sR॒jati॒ sama॑naM॒ vya1॒॑rthina॑: pa॒daM na ve॒tyoda॑tI | vayo॒ naki॑STe papti॒vAMsa॑ Asate॒ vyu॑STau vAjinIvati || vi yA sRjati samanaM vyarthinaH padaM na vetyodatI | vayo nakiSTe paptivAMsa Asate vyuSTau vAjinIvati ||

hk transliteration

ए॒षायु॑क्त परा॒वत॒: सूर्य॑स्यो॒दय॑ना॒दधि॑ । श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥ एषायुक्त परावतः सूर्यस्योदयनादधि । शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥

sanskrit

This auspicious Uṣas has harnessed (her vehicles) from afar, above the rising of the sun; and she comes gloriously upon man, with a hundred chariots.

english translation

e॒SAyu॑kta parA॒vata॒: sUrya॑syo॒daya॑nA॒dadhi॑ | za॒taM rathe॑bhiH su॒bhago॒SA i॒yaM vi yA॑tya॒bhi mAnu॑SAn || eSAyukta parAvataH sUryasyodayanAdadhi | zataM rathebhiH subhagoSA iyaM vi yAtyabhi mAnuSAn ||

hk transliteration

विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ । अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिध॑: ॥ विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी । अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥

sanskrit

All living beings adore her, that she may be visible; bringer of good, she lights up the world; the affluent daughter of heaven drives away the malevolent and disperses the absorbers (of moisture).

english translation

vizva॑masyA nAnAma॒ cakSa॑se॒ jaga॒jjyoti॑SkRNoti sU॒narI॑ | apa॒ dveSo॑ ma॒ghonI॑ duhi॒tA di॒va u॒SA u॑ccha॒dapa॒ sridha॑: || vizvamasyA nAnAma cakSase jagajjyotiSkRNoti sUnarI | apa dveSo maghonI duhitA diva uSA ucchadapa sridhaH ||

hk transliteration

उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः । आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥ उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः । आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥

sanskrit

Shine around, Uṣas, with cheering lustre, bringing us every day much happiness, and scattering darkness.

english translation

uSa॒ A bhA॑hi bhA॒nunA॑ ca॒ndreNa॑ duhitardivaH | A॒vaha॑ntI॒ bhUrya॒smabhyaM॒ saubha॑gaM vyu॒cchantI॒ divi॑STiSu || uSa A bhAhi bhAnunA candreNa duhitardivaH | AvahantI bhUryasmabhyaM saubhagaM vyucchantI diviSTiSu ||

hk transliteration

विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि । सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥ विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि । सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥

sanskrit

Inasmuch, bringer of good, as you dawn, the breath and life of all (creatures) rest in you; diffuser of light, come to us with your spacious car; possessor of wondrous wealth, hear our invocation.

english translation

vizva॑sya॒ hi prANa॑naM॒ jIva॑naM॒ tve vi yadu॒cchasi॑ sUnari | sA no॒ rathe॑na bRha॒tA vi॑bhAvari zru॒dhi ci॑trAmaghe॒ hava॑m || vizvasya hi prANanaM jIvanaM tve vi yaducchasi sUnari | sA no rathena bRhatA vibhAvari zrudhi citrAmaghe havam ||

hk transliteration