Rig Veda

Progress:28.8%

उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ । तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥ उषो वाजं हि वंस्व यश्चित्रो मानुषे जने । तेना वह सुकृतो अध्वराँ उप ये त्वा गृणन्ति वह्नयः ॥

sanskrit

Uṣas, accept the (sacrificial) food which of many kinds exists among the human race, and thereby bring to the ceremony the pious, who offering oblations, praise you.

english translation

uSo॒ vAjaM॒ hi vaMsva॒ yazci॒tro mAnu॑Se॒ jane॑ | tenA va॑ha su॒kRto॑ adhva॒rA~ upa॒ ye tvA॑ gR॒Nanti॒ vahna॑yaH || uSo vAjaM hi vaMsva yazcitro mAnuSe jane | tenA vaha sukRto adhvarA~ upa ye tvA gRNanti vahnayaH ||

hk transliteration