Rig Veda

Progress:24.0%

उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्र य॑न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥

sanskrit

Rise us, Brhmaṇaspati; devoted to the gods, we solicit you, bounteous Maruts, be nigh at hand; Indra, be a partaker fo the libation.

english translation

utti॑STha brahmaNaspate deva॒yanta॑stvemahe | upa॒ pra ya॑ntu ma॒ruta॑: su॒dAna॑va॒ indra॑ prA॒zUrbha॑vA॒ sacA॑ || uttiSTha brahmaNaspate devayantastvemahe | upa pra yantu marutaH sudAnava indra prAzUrbhavA sacA ||

hk transliteration

त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते । सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥ त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते । सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥

sanskrit

Man celebrates you, son of strength, for the wealth abandoned (by the foe). Maruts, may be who praises you obtain wealth, yielding excellent steeds and eminent vigour.

english translation

tvAmiddhi sa॑hasasputra॒ martya॑ upabrU॒te dhane॑ hi॒te | su॒vIryaM॑ maruta॒ A svazvyaM॒ dadhI॑ta॒ yo va॑ Aca॒ke || tvAmiddhi sahasasputra martya upabrUte dhane hite | suvIryaM maruta A svazvyaM dadhIta yo va Acake ||

hk transliteration

प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥ प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥

sanskrit

May Brahmaṇaspati approach us; may the goddess, speaker of truth, approach us; may the gods (drive away) every adversary, and present, conduct us to the sacrifice which is beneficial to man, and (abounds) with respectably-presented offerings.

english translation

praitu॒ brahma॑Na॒spati॒: pra de॒vye॑tu sU॒nRtA॑ | acchA॑ vI॒raM naryaM॑ pa॒GktirA॑dhasaM de॒vA ya॒jJaM na॑yantu naH || praitu brahmaNaspatiH pra devyetu sUnRtA | acchA vIraM naryaM paGktirAdhasaM devA yajJaM nayantu naH ||

hk transliteration

यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रव॑: । तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हस॑म् ॥ यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः । तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥

sanskrit

He who presents to the ministrant (priest) wealth fit to be accepted, enjoys inexhaustible abundance; for him we worship, Iḷā, attended by brave warriors, inflicting much injury, receiving none.

english translation

yo vA॒ghate॒ dadA॑ti sU॒naraM॒ vasu॒ sa dha॑tte॒ akSi॑ti॒ zrava॑: | tasmA॒ iLAM॑ su॒vIrA॒mA ya॑jAmahe su॒pratU॑rtimane॒hasa॑m || yo vAghate dadAti sUnaraM vasu sa dhatte akSiti zravaH | tasmA iLAM suvIrAmA yajAmahe supratUrtimanehasam ||

hk transliteration

प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॑म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥ प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥

sanskrit

Verily Brahmaṇaspati proclaims the sacred prayer, in which the divinities, Indra, Varuṇa, Mitra and Aryaman, have made their abode.

english translation

pra nU॒naM brahma॑Na॒spati॒rmantraM॑ vadatyu॒kthya॑m | yasmi॒nnindro॒ varu॑No mi॒tro a॑rya॒mA de॒vA okAM॑si cakri॒re || pra nUnaM brahmaNaspatirmantraM vadatyukthyam | yasminnindro varuNo mitro aryamA devA okAMsi cakrire ||

hk transliteration