Rig Veda

Progress:23.8%

उपो॒ रथे॑षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि॑र्वहति॒ रोहि॑तः । आ वो॒ यामा॑य पृथि॒वी चि॑दश्रो॒दबी॑भयन्त॒ मानु॑षाः ॥ उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः । आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥

sanskrit

You have harnessed the spotted deer to your chariot; the red deer yoked between them, (aids to) drag the car; the firmament listens for your coming, and men are alarmed.

english translation

upo॒ rathe॑Su॒ pRSa॑tIrayugdhvaM॒ praSTi॑rvahati॒ rohi॑taH | A vo॒ yAmA॑ya pRthi॒vI ci॑dazro॒dabI॑bhayanta॒ mAnu॑SAH || upo ratheSu pRSatIrayugdhvaM praSTirvahati rohitaH | A vo yAmAya pRthivI cidazrodabIbhayanta mAnuSAH ||

hk transliteration

आ वो॑ म॒क्षू तना॑य॒ कं रुद्रा॒ अवो॑ वृणीमहे । गन्ता॑ नू॒नं नोऽव॑सा॒ यथा॑ पु॒रेत्था कण्वा॑य बि॒भ्युषे॑ ॥ आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे । गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥

sanskrit

Rudras, we have recourse to your assistance for the sake of our progeny; come quickly to the timid Kaṇva, as you formerly came, for our protection.

english translation

A vo॑ ma॒kSU tanA॑ya॒ kaM rudrA॒ avo॑ vRNImahe | gantA॑ nU॒naM no'va॑sA॒ yathA॑ pu॒retthA kaNvA॑ya bi॒bhyuSe॑ || A vo makSU tanAya kaM rudrA avo vRNImahe | gantA nUnaM no'vasA yathA puretthA kaNvAya bibhyuSe ||

hk transliteration

यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये॑षित॒ आ यो नो॒ अभ्व॒ ईष॑ते । वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका॑भिरू॒तिभि॑: ॥ युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते । वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥

sanskrit

Should any adversary, instrumental gated by you, or by man, assail us, withhold from him food and strength and your assistance.

english translation

yu॒SmeSi॑to maruto॒ martye॑Sita॒ A yo no॒ abhva॒ ISa॑te | vi taM yu॑yota॒ zava॑sA॒ vyoja॑sA॒ vi yu॒SmAkA॑bhirU॒tibhi॑: || yuSmeSito maruto martyeSita A yo no abhva ISate | vi taM yuyota zavasA vyojasA vi yuSmAkAbhirUtibhiH ||

hk transliteration

असा॑मि॒ हि प्र॑यज्यव॒: कण्वं॑ द॒द प्र॑चेतसः । असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युत॑: ॥ असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥

sanskrit

Pracetasas, who are to be unreservedly worshipped, uphold (the sacrificer) Kaṇva; come to us, Maruts, with undivided protective assistance, as the lightning (bring) the rain.

english translation

asA॑mi॒ hi pra॑yajyava॒: kaNvaM॑ da॒da pra॑cetasaH | asA॑mibhirmaruta॒ A na॑ U॒tibhi॒rgantA॑ vR॒STiM na vi॒dyuta॑: || asAmi hi prayajyavaH kaNvaM dada pracetasaH | asAmibhirmaruta A na UtibhirgantA vRSTiM na vidyutaH ||

hk transliteration

असा॒म्योजो॑ बिभृथा सुदान॒वोऽसा॑मि धूतय॒: शव॑: । ऋ॒षि॒द्विषे॑ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष॑म् ॥ असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः । ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥

sanskrit

Bounteous givers, you enjoy unimpaired vigour; shakers (of the earth), you possess undiminished strength; Maruts, let loose your anger, like an arrow, upon the wrathful enemy of the ṛṣis.

english translation

asA॒myojo॑ bibhRthA sudAna॒vo'sA॑mi dhUtaya॒: zava॑: | R॒Si॒dviSe॑ marutaH parima॒nyava॒ iSuM॒ na sR॑jata॒ dviSa॑m || asAmyojo bibhRthA sudAnavo'sAmi dhUtayaH zavaH | RSidviSe marutaH parimanyava iSuM na sRjata dviSam ||

hk transliteration