Rig Veda

Progress:23.9%

असा॑मि॒ हि प्र॑यज्यव॒: कण्वं॑ द॒द प्र॑चेतसः । असा॑मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता॑ वृ॒ष्टिं न वि॒द्युत॑: ॥ असामि हि प्रयज्यवः कण्वं दद प्रचेतसः । असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥

sanskrit

Pracetasas, who are to be unreservedly worshipped, uphold (the sacrificer) Kaṇva; come to us, Maruts, with undivided protective assistance, as the lightning (bring) the rain.

english translation

asA॑mi॒ hi pra॑yajyava॒: kaNvaM॑ da॒da pra॑cetasaH | asA॑mibhirmaruta॒ A na॑ U॒tibhi॒rgantA॑ vR॒STiM na vi॒dyuta॑: || asAmi hi prayajyavaH kaNvaM dada pracetasaH | asAmibhirmaruta A na UtibhirgantA vRSTiM na vidyutaH ||

hk transliteration