Rig Veda

Progress:21.8%

घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा॑व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक् । यो मर्त्य॒: शिशी॑ते॒ अत्य॒क्तुभि॒र्मा न॒: स रि॒पुरी॑शत ॥ घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक् । यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ॥

sanskrit

Agni, with the burning rays, destroy entirely our foes, who make no gifts, as (potter's ware) with a club; let not one who is inimical to us, nor the man who attacks us with sharp weapons, prevail against us.

english translation

gha॒neva॒ viSva॒gvi ja॒hyarA॑vNa॒stapu॑rjambha॒ yo a॑sma॒dhruk | yo martya॒: zizI॑te॒ atya॒ktubhi॒rmA na॒: sa ri॒purI॑zata || ghaneva viSvagvi jahyarAvNastapurjambha yo asmadhruk | yo martyaH zizIte atyaktubhirmA naH sa ripurIzata ||

hk transliteration

अ॒ग्निर्व॑व्ने सु॒वीर्य॑म॒ग्निः कण्वा॑य॒ सौभ॑गम् । अ॒ग्निः प्राव॑न्मि॒त्रोत मेध्या॑तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम् ॥ अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् । अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् ॥

sanskrit

Agni is solicited for power-conferring (affluence); he has granted prosperity to Kaṇva, he has protected our friends, as well as the (sage who was) the host of the holy and (every other) worshipper (who has had recourse to him) for riches.

english translation

a॒gnirva॑vne su॒vIrya॑ma॒gniH kaNvA॑ya॒ saubha॑gam | a॒gniH prAva॑nmi॒trota medhyA॑tithima॒gniH sA॒tA u॑pastu॒tam || agnirvavne suvIryamagniH kaNvAya saubhagam | agniH prAvanmitrota medhyAtithimagniH sAtA upastutam ||

hk transliteration

अ॒ग्निना॑ तु॒र्वशं॒ यदुं॑ परा॒वत॑ उ॒ग्रादे॑वं हवामहे । अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सह॑: ॥ अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे । अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः ॥

sanskrit

We invoke from afar, along with Agni, Turvaśa, Yadu and Ugradeva; let Agni, the arrester of the robber, bring hither Navavāstu, Bṛhadratha and Turvīti.

english translation

a॒gninA॑ tu॒rvazaM॒ yaduM॑ parA॒vata॑ u॒grAde॑vaM havAmahe | a॒gnirna॑ya॒nnava॑vAstvaM bR॒hadra॑thaM tu॒rvItiM॒ dasya॑ve॒ saha॑: || agninA turvazaM yaduM parAvata ugrAdevaM havAmahe | agnirnayannavavAstvaM bRhadrathaM turvItiM dasyave sahaH ||

hk transliteration

नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते । दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टय॑: ॥ नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते । दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥

sanskrit

Manu detained you, Agni, (to give) light to the various races of mankind. Born for the sake of sacrifice, and satiated with oblations, you, whom men reverence, have blazed for Kaṇva.

english translation

ni tvAma॑gne॒ manu॑rdadhe॒ jyoti॒rjanA॑ya॒ zazva॑te | dI॒detha॒ kaNva॑ R॒tajA॑ta ukSi॒to yaM na॑ma॒syanti॑ kR॒STaya॑: || ni tvAmagne manurdadhe jyotirjanAya zazvate | dIdetha kaNva RtajAta ukSito yaM namasyanti kRSTayaH ||

hk transliteration

त्वे॒षासो॑ अ॒ग्नेरम॑वन्तो अ॒र्चयो॑ भी॒मासो॒ न प्रती॑तये । र॒क्ष॒स्विन॒: सद॒मिद्या॑तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं॑ दह ॥ त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये । रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह ॥

sanskrit

The flames of Agni are luminous, powerful, fearful, and not to be trusted. Ever assuredly and entirely consume the mighty spirits of evil and all our other adversaries.

english translation

tve॒SAso॑ a॒gnerama॑vanto a॒rcayo॑ bhI॒mAso॒ na pratI॑taye | ra॒kSa॒svina॒: sada॒midyA॑tu॒mAva॑to॒ vizvaM॒ sama॒triNaM॑ daha || tveSAso agneramavanto arcayo bhImAso na pratItaye | rakSasvinaH sadamidyAtumAvato vizvaM samatriNaM daha ||

hk transliteration