Rig Veda

Progress:21.5%

यम॒ग्निं मेध्या॑तिथि॒: कण्व॑ ई॒ध ऋ॒तादधि॑ । तस्य॒ प्रेषो॑ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ॥ यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि । तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि ॥

sanskrit

The rays of that Agni, whom Kaṇva made more brilliant than the sun, pre-eminently shine; him do these our hymns, him do we, extol.

english translation

yama॒gniM medhyA॑tithi॒: kaNva॑ I॒dha R॒tAdadhi॑ | tasya॒ preSo॑ dIdiyu॒stami॒mA Rca॒stama॒gniM va॑rdhayAmasi || yamagniM medhyAtithiH kaNva Idha RtAdadhi | tasya preSo dIdiyustamimA RcastamagniM vardhayAmasi ||

hk transliteration

रा॒यस्पू॑र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने॑ दे॒वेष्वाप्य॑म् । त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो॑ मृळ म॒हाँ अ॑सि ॥ रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम् । त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महाँ असि ॥

sanskrit

Agni, giver of food, complete our treasures, for the friendship of the gods is obtainable through you. You are lord over famous viands; make us hapy, for you are great.

english translation

rA॒yaspU॑rdhi svadhA॒vo'sti॒ hi te'gne॑ de॒veSvApya॑m | tvaM vAja॑sya॒ zrutya॑sya rAjasi॒ sa no॑ mRLa ma॒hA~ a॑si || rAyaspUrdhi svadhAvo'sti hi te'gne deveSvApyam | tvaM vAjasya zrutyasya rAjasi sa no mRLa mahA~ asi ||

hk transliteration

ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥ ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥

sanskrit

Stand up erect for our protection, like the divine Savitā; erect, you are the giver of food, for which we invoke you with unguents, and priests (offering oblations).

english translation

U॒rdhva U॒ Su Na॑ U॒taye॒ tiSThA॑ de॒vo na sa॑vi॒tA | U॒rdhvo vAja॑sya॒ sani॑tA॒ yada॒Jjibhi॑rvA॒ghadbhi॑rvi॒hvayA॑mahe || Urdhva U Su Na Utaye tiSThA devo na savitA | Urdhvo vAjasya sanitA yadaJjibhirvAghadbhirvihvayAmahe ||

hk transliteration

ऊ॒र्ध्वो न॑: पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं॑ दह । कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा॑य जी॒वसे॑ वि॒दा दे॒वेषु॑ नो॒ दुव॑: ॥ ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह । कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ॥

sanskrit

Erect, preserve us by knowledge from sin; consume every malignant spirit; raise us aloft, that we may pass (through the world); and that we may live, convey our sealth (of oblations) to the gods.

english translation

U॒rdhvo na॑: pA॒hyaMha॑so॒ ni ke॒tunA॒ vizvaM॒ sama॒triNaM॑ daha | kR॒dhI na॑ U॒rdhvAJca॒rathA॑ya jI॒vase॑ vi॒dA de॒veSu॑ no॒ duva॑: || Urdhvo naH pAhyaMhaso ni ketunA vizvaM samatriNaM daha | kRdhI na UrdhvAJcarathAya jIvase vidA deveSu no duvaH ||

hk transliteration

पा॒हि नो॑ अग्ने र॒क्षस॑: पा॒हि धू॒र्तेररा॑व्णः । पा॒हि रीष॑त उ॒त वा॒ जिघां॑सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ॥ पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः । पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥

sanskrit

Youthful and most resplendent Agni, protect us against evil spirits, and from the malevolent (man), who gives no gifts; protect us from noxious (animals), and from those who seek to kill us.

english translation

pA॒hi no॑ agne ra॒kSasa॑: pA॒hi dhU॒rterarA॑vNaH | pA॒hi rISa॑ta u॒ta vA॒ jighAM॑sato॒ bRha॑dbhAno॒ yavi॑SThya || pAhi no agne rakSasaH pAhi dhUrterarAvNaH | pAhi rISata uta vA jighAMsato bRhadbhAno yaviSThya ||

hk transliteration