Rig Veda

Progress:19.7%

अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑ऽभेत् । सं वज्रे॑णासृजद्वृ॒त्रमिन्द्र॒: प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ॥ अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् । सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः ॥

sanskrit

The weapon of Indra fell upon his adversaries; with his sharp and excellent (shaft) he destroyed their cities; he then reached Vṛtra with his thunderbolt, and (by) slaying him, exhilarated his mind.

english translation

a॒bhi si॒dhmo a॑jigAdasya॒ zatrU॒nvi ti॒gmena॑ vRSa॒bheNA॒ puro॑'bhet | saM vajre॑NAsRjadvR॒tramindra॒: pra svAM ma॒tima॑tira॒cchAza॑dAnaH || abhi sidhmo ajigAdasya zatrUnvi tigmena vRSabheNA puro'bhet | saM vajreNAsRjadvRtramindraH pra svAM matimatiracchAzadAnaH ||

hk transliteration