Rig Veda

Progress:17.8%

त्वं नो॑ अग्ने स॒नये॒ धना॑नां य॒शसं॑ का॒रुं कृ॑णुहि॒ स्तवा॑नः । ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे॑न दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥ त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः । ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥

sanskrit

Agni, who are praised by us for the sake of wealth, render illustrious the performer of the rite; may we improve the act by a new offspring (given by you). Preserve us, heaven and earth, along with the gods.

english translation

tvaM no॑ agne sa॒naye॒ dhanA॑nAM ya॒zasaM॑ kA॒ruM kR॑Nuhi॒ stavA॑naH | R॒dhyAma॒ karmA॒pasA॒ nave॑na de॒vairdyA॑vApRthivI॒ prAva॑taM naH || tvaM no agne sanaye dhanAnAM yazasaM kAruM kRNuhi stavAnaH | RdhyAma karmApasA navena devairdyAvApRthivI prAvataM naH ||

hk transliteration