Rig Veda

Progress:10.9%

अ॒भि नो॑ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नी॑: । अच्छि॑न्नपत्राः सचन्ताम् ॥ अभि नो देवीरवसा महः शर्मणा नृपत्नीः । अच्छिन्नपत्राः सचन्ताम् ॥

sanskrit

May the goddesses, whose wings are unclipt the protectresses of mankind, favour us with perfection, and with entire felicity.

english translation

a॒bhi no॑ de॒vIrava॑sA ma॒haH zarma॑NA nR॒patnI॑: | acchi॑nnapatrAH sacantAm || abhi no devIravasA mahaH zarmaNA nRpatnIH | acchinnapatrAH sacantAm ||

hk transliteration

इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ । अ॒ग्नायीं॒ सोम॑पीतये ॥ इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये । अग्नायीं सोमपीतये ॥

sanskrit

Invoke hither, Indrāṇī, Varuṇānī, and Agnāyī, for our welfare, and to drink the Soma juice.

english translation

i॒hendrA॒NImupa॑ hvaye varuNA॒nIM sva॒staye॑ | a॒gnAyIM॒ soma॑pItaye || ihendrANImupa hvaye varuNAnIM svastaye | agnAyIM somapItaye ||

hk transliteration

म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ॥

sanskrit

May the great heven and the earth be plural ased to blend this sacrifice (with their own dews) and fill us with nutriment.

english translation

ma॒hI dyauH pR॑thi॒vI ca॑ na i॒maM ya॒jJaM mi॑mikSatAm | pi॒pR॒tAM no॒ bharI॑mabhiH || mahI dyauH pRthivI ca na imaM yajJaM mimikSatAm | pipRtAM no bharImabhiH ||

hk transliteration

तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑: । ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥ तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः । गन्धर्वस्य ध्रुवे पदे ॥

sanskrit

The wise taste, through their pious acts, the ghee-resembling waters of these two, (abiding) in the permanent region of the Gandharvas. (Antarikṣa, the sphere of gandharvas, yakṣas and apsarasas, the firmament between heaven and earth).

english translation

tayo॒ridghR॒tava॒tpayo॒ viprA॑ rihanti dhI॒tibhi॑: | ga॒ndha॒rvasya॑ dhru॒ve pa॒de || tayoridghRtavatpayo viprA rihanti dhItibhiH | gandharvasya dhruve pade ||

hk transliteration

स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथ॑: ॥ स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः ॥

sanskrit

Earth be your wide-spreading, free from thorns, and our abiding plural ce; give us great happiness.

english translation

syo॒nA pR॑thivi bhavAnRkSa॒rA ni॒veza॑nI | yacchA॑ na॒: zarma॑ sa॒pratha॑: || syonA pRthivi bhavAnRkSarA nivezanI | yacchA naH zarma saprathaH ||

hk transliteration