Rig Veda

Progress:11.1%

तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑: । ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥ तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः । गन्धर्वस्य ध्रुवे पदे ॥

sanskrit

The wise taste, through their pious acts, the ghee-resembling waters of these two, (abiding) in the permanent region of the Gandharvas. (Antarikṣa, the sphere of gandharvas, yakṣas and apsarasas, the firmament between heaven and earth).

english translation

tayo॒ridghR॒tava॒tpayo॒ viprA॑ rihanti dhI॒tibhi॑: | ga॒ndha॒rvasya॑ dhru॒ve pa॒de || tayoridghRtavatpayo viprA rihanti dhItibhiH | gandharvasya dhruve pade ||

hk transliteration