Rig Veda

Progress:10.7%

अ॒पां नपा॑त॒मव॑से सवि॒तार॒मुप॑ स्तुहि । तस्य॑ व्र॒तान्यु॑श्मसि ॥ अपां नपातमवसे सवितारमुप स्तुहि । तस्य व्रतान्युश्मसि ॥

sanskrit

Glorify Savitā, who is no friend to water, or our protection; we desire to celebrate his worship.(apām napāt = son of the waters).

english translation

a॒pAM napA॑ta॒mava॑se savi॒tAra॒mupa॑ stuhi | tasya॑ vra॒tAnyu॑zmasi || apAM napAtamavase savitAramupa stuhi | tasya vratAnyuzmasi ||

hk transliteration

वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः । स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥ विभक्तारं हवामहे वसोश्चित्रस्य राधसः । सवितारं नृचक्षसम् ॥

sanskrit

We invoke Savitā, the enlightener of men, the dispenser of various home-insuring wealth.

english translation

vi॒bha॒ktAraM॑ havAmahe॒ vaso॑zci॒trasya॒ rAdha॑saH | sa॒vi॒tAraM॑ nR॒cakSa॑sam || vibhaktAraM havAmahe vasozcitrasya rAdhasaH | savitAraM nRcakSasam ||

hk transliteration

सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु न॑: । दाता॒ राधां॑सि शुम्भति ॥ सखाय आ नि षीदत सविता स्तोम्यो नु नः । दाता राधांसि शुम्भति ॥

sanskrit

Sit down, friends; Savitā verily is to be praised by us, for he is the giver of riches.

english translation

sakhA॑ya॒ A ni SI॑data savi॒tA stomyo॒ nu na॑: | dAtA॒ rAdhAM॑si zumbhati || sakhAya A ni SIdata savitA stomyo nu naH | dAtA rAdhAMsi zumbhati ||

hk transliteration

अग्ने॒ पत्नी॑रि॒हा व॑ह दे॒वाना॑मुश॒तीरुप॑ । त्वष्टा॑रं॒ सोम॑पीतये ॥ अग्ने पत्नीरिहा वह देवानामुशतीरुप । त्वष्टारं सोमपीतये ॥

sanskrit

Agni, bring hither the loving wives of the gods, and Tvaṣṭā, to drink the Soma juice.

english translation

agne॒ patnI॑ri॒hA va॑ha de॒vAnA॑muza॒tIrupa॑ | tvaSTA॑raM॒ soma॑pItaye || agne patnIrihA vaha devAnAmuzatIrupa | tvaSTAraM somapItaye ||

hk transliteration

आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् । वरू॑त्रीं धि॒षणां॑ वह ॥ आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् । वरूत्रीं धिषणां वह ॥

sanskrit

Youthful Agni, bring hither for our protection the wives (of the gods), Hotrā (wife of Agni or person nified invocation), Bhāratī (an Āditya), Varutrī (= varaṇīyā, chosen), and Dhiṣaṇā (= vāc or vāg-devī, goddess of speech).

english translation

A gnA a॑gna i॒hAva॑se॒ hotrAM॑ yaviSTha॒ bhAra॑tIm | varU॑trIM dhi॒SaNAM॑ vaha || A gnA agna ihAvase hotrAM yaviSTha bhAratIm | varUtrIM dhiSaNAM vaha ||

hk transliteration