Rig Veda

Progress:99.2%

सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः । स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्र॑: ॥ सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः । स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥

sanskrit

To whom praises (necessarily) proceed, as men (assemble round a master); as rivers, rolling between their banks, flow to the ocean; that wise Bṛhaspati greedy (after rain), and stationary in the midst, contemplates both (the ferry and the water).

english translation

saM yaM stubho॒'vana॑yo॒ na yanti॑ samu॒draM na sra॒vato॒ rodha॑cakrAH | sa vi॒dvA~ u॒bhayaM॑ caSTe a॒ntarbRha॒spati॒stara॒ Apa॑zca॒ gRdhra॑: || saM yaM stubho'vanayo na yanti samudraM na sravato rodhacakrAH | sa vidvA~ ubhayaM caSTe antarbRhaspatistara Apazca gRdhraH ||

hk transliteration