Rig Veda

Progress:97.4%

पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥ पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥

sanskrit

I glorify Pitu, the great, the upholder, the strong, by whose invigorating power Trita slew themutilated Vṛtra.

english translation

pi॒tuM nu sto॑SaM ma॒ho dha॒rmANaM॒ tavi॑SIm | yasya॑ tri॒to vyoja॑sA vR॒traM vipa॑rvama॒rdaya॑t || pituM nu stoSaM maho dharmANaM taviSIm | yasya trito vyojasA vRtraM viparvamardayat ||

hk transliteration

स्वादो॑ पितो॒ मधो॑ पितो व॒यं त्वा॑ ववृमहे । अ॒स्माक॑मवि॒ता भ॑व ॥ स्वादो पितो मधो पितो वयं त्वा ववृमहे । अस्माकमविता भव ॥

sanskrit

Savoury Pitā; sweet pitā; we worship you; become our protector.

english translation

svAdo॑ pito॒ madho॑ pito va॒yaM tvA॑ vavRmahe | a॒smAka॑mavi॒tA bha॑va || svAdo pito madho pito vayaM tvA vavRmahe | asmAkamavitA bhava ||

hk transliteration

उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभि॑: । म॒यो॒भुर॑द्विषे॒ण्यः सखा॑ सु॒शेवो॒ अद्व॑याः ॥ उप नः पितवा चर शिवः शिवाभिरूतिभिः । मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥

sanskrit

Come to us, Pitā, auspicious with auspicious aids; a source of delight;not unpalatable; a friend well respected, and having none (but agreeable properties).

english translation

upa॑ naH pita॒vA ca॑ra zi॒vaH zi॒vAbhi॑rU॒tibhi॑: | ma॒yo॒bhura॑dviSe॒NyaH sakhA॑ su॒zevo॒ adva॑yAH || upa naH pitavA cara zivaH zivAbhirUtibhiH | mayobhuradviSeNyaH sakhA suzevo advayAH ||

hk transliteration

तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः । दि॒वि वाता॑ इव श्रि॒ताः ॥ तव त्ये पितो रसा रजांस्यनु विष्ठिताः । दिवि वाता इव श्रिताः ॥

sanskrit

Your flavours, Pitā, are diffused through the regions, as the winds are spread through the sky.

english translation

tava॒ tye pi॑to॒ rasA॒ rajAM॒syanu॒ viSThi॑tAH | di॒vi vAtA॑ iva zri॒tAH || tava tye pito rasA rajAMsyanu viSThitAH | divi vAtA iva zritAH ||

hk transliteration

तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो । प्र स्वा॒द्मानो॒ रसा॑नां तुवि॒ग्रीवा॑ इवेरते ॥ तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो । प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥

sanskrit

Those (men), Pitā, (are the enjoyers of your bounty), who are your distributors, most sweet Pitā, (to others); they who are the relishers of your flavours, are as if they had stiff necks.

english translation

tava॒ tye pi॑to॒ dada॑ta॒stava॑ svAdiSTha॒ te pi॑to | pra svA॒dmAno॒ rasA॑nAM tuvi॒grIvA॑ iverate || tava tye pito dadatastava svAdiSTha te pito | pra svAdmAno rasAnAM tuvigrIvA iverate ||

hk transliteration