Rig Veda

Progress:97.3%

इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः । नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः । नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥

sanskrit

Objects of admiration, may that wealth-abounding effulgence which manifests itself amongst the gods, give animation to our existence, and (permanence to) our dwellings; that we may (thence) obtain food, strength, and long life.

english translation

i॒yaM sA vo॑ a॒sme dIdhi॑tiryajatrA api॒prANI॑ ca॒ sada॑nI ca bhUyAH | ni yA de॒veSu॒ yata॑te vasU॒yurvi॒dyAme॒SaM vR॒janaM॑ jI॒radA॑num || iyaM sA vo asme dIdhitiryajatrA apiprANI ca sadanI ca bhUyAH | ni yA deveSu yatate vasUyurvidyAmeSaM vRjanaM jIradAnum ||

hk transliteration