Rig Veda

Progress:97.4%

पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥ पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥

sanskrit

I glorify Pitu, the great, the upholder, the strong, by whose invigorating power Trita slew themutilated Vṛtra.

english translation

pi॒tuM nu sto॑SaM ma॒ho dha॒rmANaM॒ tavi॑SIm | yasya॑ tri॒to vyoja॑sA vR॒traM vipa॑rvama॒rdaya॑t || pituM nu stoSaM maho dharmANaM taviSIm | yasya trito vyojasA vRtraM viparvamardayat ||

hk transliteration