Rig Veda

Progress:96.3%

क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वय॒: को वि वे॑द । विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥ कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद । विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥

sanskrit

Which of these two, (Heaven and Earth), is prior which posterior; how were they engendered; (declare), sages, who knows this? verily, you uphold the universe of itself, and the days (and nights) revolve as if they had wheels.

english translation

ka॒ta॒rA pUrvA॑ kata॒rApa॑rA॒yoH ka॒thA jA॒te ka॑vaya॒: ko vi ve॑da | vizvaM॒ tmanA॑ bibhRto॒ yaddha॒ nAma॒ vi va॑rtete॒ aha॑nI ca॒kriye॑va || katarA pUrvA katarAparAyoH kathA jAte kavayaH ko vi veda | vizvaM tmanA bibhRto yaddha nAma vi vartete ahanI cakriyeva ||

hk transliteration

भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते । नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥ भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते । नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

sanskrit

Footless and motionless, they sustain numerous moving and footed races, as a son is even (nursed) on the lap of his parents; defend us, Heaven and Earth, from great (danger).

english translation

bhUriM॒ dve aca॑rantI॒ cara॑ntaM pa॒dvantaM॒ garbha॑ma॒padI॑ dadhAte | nityaM॒ na sU॒nuM pi॒troru॒pasthe॒ dyAvA॒ rakSa॑taM pRthivI no॒ abhvA॑t || bhUriM dve acarantI carantaM padvantaM garbhamapadI dadhAte | nityaM na sUnuM pitrorupasthe dyAvA rakSataM pRthivI no abhvAt ||

hk transliteration

अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व॑र्वदव॒धं नम॑स्वत् । तद्रो॑दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥ अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् । तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

sanskrit

I solicit of Aditi, wealth, without pain or decay, like heaven (in fullness of enjoyment), exempt from injury, and abounding in food; grant, Heaven and Earth, such wealth to him who praises you; defend us, Heaven and Earth, from great (danger).

english translation

a॒ne॒ho dA॒tramadi॑terana॒rvaM hu॒ve sva॑rvadava॒dhaM nama॑svat | tadro॑dasI janayataM jari॒tre dyAvA॒ rakSa॑taM pRthivI no॒ abhvA॑t || aneho dAtramaditeranarvaM huve svarvadavadhaM namasvat | tadrodasI janayataM jaritre dyAvA rakSataM pRthivI no abhvAt ||

hk transliteration

अत॑प्यमाने॒ अव॒साव॑न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे । उ॒भे दे॒वाना॑मु॒भये॑भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥ अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे । उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

sanskrit

May we ever be (devoted to) that Heaven and Earth, who are not subject to annoyance, who satisfy (all beings) with food, who have the gods (and men) for sons, and who are both endowed with the double (condition) of the divine days (and nights); defend us, Heaven and Earth, from great (danger).

english translation

ata॑pyamAne॒ ava॒sAva॑ntI॒ anu॑ SyAma॒ roda॑sI de॒vapu॑tre | u॒bhe de॒vAnA॑mu॒bhaye॑bhi॒rahnAM॒ dyAvA॒ rakSa॑taM pRthivI no॒ abhvA॑t || atapyamAne avasAvantI anu SyAma rodasI devaputre | ubhe devAnAmubhayebhirahnAM dyAvA rakSataM pRthivI no abhvAt ||

hk transliteration

सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ । अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥ संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे । अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

sanskrit

Going always together, equally young, and of the like termination, sisters, and kindred, and scenting the navel of the world, plural ced on their lap as its parents; defend us, Heaven and Earth, from great danger.

english translation

saM॒gaccha॑mAne yuva॒tI sama॑nte॒ svasA॑rA jA॒mI pi॒troru॒pasthe॑ | a॒bhi॒jighra॑ntI॒ bhuva॑nasya॒ nAbhiM॒ dyAvA॒ rakSa॑taM pRthivI no॒ abhvA॑t || saMgacchamAne yuvatI samante svasArA jAmI pitrorupasthe | abhijighrantI bhuvanasya nAbhiM dyAvA rakSataM pRthivI no abhvAt ||

hk transliteration