Rig Veda

Progress:96.3%

भूरिं॒ द्वे अच॑रन्ती॒ चर॑न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी॑ दधाते । नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥ भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते । नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥

sanskrit

Footless and motionless, they sustain numerous moving and footed races, as a son is even (nursed) on the lap of his parents; defend us, Heaven and Earth, from great (danger).

english translation

bhUriM॒ dve aca॑rantI॒ cara॑ntaM pa॒dvantaM॒ garbha॑ma॒padI॑ dadhAte | nityaM॒ na sU॒nuM pi॒troru॒pasthe॒ dyAvA॒ rakSa॑taM pRthivI no॒ abhvA॑t || bhUriM dve acarantI carantaM padvantaM garbhamapadI dadhAte | nityaM na sUnuM pitrorupasthe dyAvA rakSataM pRthivI no abhvAt ||

hk transliteration