Rig Veda

Progress:95.2%

यु॒वां पू॒षेवा॑श्विना॒ पुरं॑धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् । हु॒वे यद्वां॑ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ युवां पूषेवाश्विना पुरंधिरग्निमुषां न जरते हविष्मान् । हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥

sanskrit

The wise offerer of oblations, like Pūṣan, praises you, Aśvins, as (he would praise) Agni and Uṣā, (at the season) at which I invoke you praising with devotion that we may thence obtain food, strength, and long life.

english translation

yu॒vAM pU॒SevA॑zvinA॒ puraM॑dhira॒gnimu॒SAM na ja॑rate ha॒viSmA॑n | hu॒ve yadvAM॑ variva॒syA gR॑NA॒no vi॒dyAme॒SaM vR॒janaM॑ jI॒radA॑num || yuvAM pUSevAzvinA puraMdhiragnimuSAM na jarate haviSmAn | huve yadvAM varivasyA gRNAno vidyAmeSaM vRjanaM jIradAnum ||

hk transliteration