Rig Veda

Progress:93.8%

यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया॑ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती । मा न॒: कामं॑ म॒हय॑न्त॒मा ध॒ग्विश्वा॑ ते अश्यां॒ पर्याप॑ आ॒योः ॥ यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती । मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥

sanskrit

Inasmuch, Indra, as the praise by which you are (induced to bestow) protection on your adorers is heard (by all), therefore disappoint not the desire (that would raise us) to greatness; may I obtain, through your (favour), all things that are obtainable by man.

english translation

yaddha॒ syA ta॑ indra zru॒STirasti॒ yayA॑ ba॒bhUtha॑ jari॒tRbhya॑ U॒tI | mA na॒: kAmaM॑ ma॒haya॑nta॒mA dha॒gvizvA॑ te azyAM॒ paryApa॑ A॒yoH || yaddha syA ta indra zruSTirasti yayA babhUtha jaritRbhya UtI | mA naH kAmaM mahayantamA dhagvizvA te azyAM paryApa AyoH ||

hk transliteration