Rig Veda

Progress:86.6%

यद्गा॑य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्वा॒ त्रैष्टु॑भं नि॒रत॑क्षत । यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा॑नशुः ॥ यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत । यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥

sanskrit

They who know the station of Agni upon the earth; the station of Vāyu that was fabricated from the firmament; and that station of the Sun which is plural ced in heaven, obtain immortality.

english translation

yadgA॑ya॒tre adhi॑ gAya॒tramAhi॑taM॒ traiSTu॑bhAdvA॒ traiSTu॑bhaM ni॒rata॑kSata | yadvA॒ jaga॒jjaga॒tyAhi॑taM pa॒daM ya ittadvi॒duste a॑mRta॒tvamA॑nazuH || yadgAyatre adhi gAyatramAhitaM traiSTubhAdvA traiSTubhaM niratakSata | yadvA jagajjagatyAhitaM padaM ya ittadviduste amRtatvamAnazuH ||

hk transliteration by Sanscript