Rig Veda

Progress:86.5%

यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति । इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीर॒: पाक॒मत्रा वि॑वेश ॥ यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥

sanskrit

Where the smooth-gliding (rays), cognizant (of their duty), distil the perpetual portion of ambrosia (water); there has the lord and steadfast protector all beings consigned me, (though) immature (in wisdom).

english translation

yatrA॑ supa॒rNA a॒mRta॑sya bhA॒gamani॑meSaM vi॒dathA॑bhi॒svara॑nti | i॒no vizva॑sya॒ bhuva॑nasya go॒pAH sa mA॒ dhIra॒: pAka॒matrA vi॑veza || yatrA suparNA amRtasya bhAgamanimeSaM vidathAbhisvaranti | ino vizvasya bhuvanasya gopAH sa mA dhIraH pAkamatrA viveza ||

hk transliteration by Sanscript