Rig Veda

Progress:86.0%

द्वाद॑शारं न॒हि तज्जरा॑य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ । आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ॥ द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य । आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥

sanskrit

The twelve-spoked wheel, of the true (sun) revolves round the heavens, and never (tends) to decay; seven hundred and twenty children in pais, Agni, abide in it.

english translation

dvAda॑zAraM na॒hi tajjarA॑ya॒ varva॑rti ca॒kraM pari॒ dyAmR॒tasya॑ | A pu॒trA a॑gne mithu॒nAso॒ atra॑ sa॒pta za॒tAni॑ viMza॒tizca॑ tasthuH || dvAdazAraM nahi tajjarAya varvarti cakraM pari dyAmRtasya | A putrA agne mithunAso atra sapta zatAni viMzatizca tasthuH ||

hk transliteration

पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ॑हु॒: परे॒ अर्धे॑ पुरी॒षिण॑म् । अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ॥ पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम् ॥

sanskrit

They have termed the five-footed, twelve-formed parent, Puriṣin, when in the further hemisphere of the sky; and others have termed in Arpita, when in the hither (portion of the sky); shining in his seven-wheeled car), each (wheel) having six spokes.

english translation

paJca॑pAdaM pi॒taraM॒ dvAda॑zAkRtiM di॒va A॑hu॒: pare॒ ardhe॑ purI॒SiNa॑m | athe॒me a॒nya upa॑re vicakSa॒NaM sa॒ptaca॑kre॒ SaLa॑ra Ahu॒rarpi॑tam || paJcapAdaM pitaraM dvAdazAkRtiM diva AhuH pare ardhe purISiNam | atheme anya upare vicakSaNaM saptacakre SaLara Ahurarpitam ||

hk transliteration

पञ्चा॑रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा॑ । तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी॑र्यते॒ सना॑भिः ॥ पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा । तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥

sanskrit

All beings abide in this five-spoked revolving wheel; the heavily-loaded axle is never heated; its eternal compact nave is never worn away.

english translation

paJcA॑re ca॒kre pa॑ri॒varta॑mAne॒ tasmi॒nnA ta॑sthu॒rbhuva॑nAni॒ vizvA॑ | tasya॒ nAkSa॑stapyate॒ bhUri॑bhAraH sa॒nAde॒va na zI॑ryate॒ sanA॑bhiH || paJcAre cakre parivartamAne tasminnA tasthurbhuvanAni vizvA | tasya nAkSastapyate bhUribhAraH sanAdeva na zIryate sanAbhiH ||

hk transliteration

सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥ सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥

sanskrit

The even-fellied, undecaying wheel, repeatedly revolves; ten, united on the upper surface, bear (the world); the orb of the sun proceeds, invested with water, and in it are all beings deposited.

english translation

sane॑mi ca॒krama॒jaraM॒ vi vA॑vRta uttA॒nAyAM॒ daza॑ yu॒ktA va॑hanti | sUrya॑sya॒ cakSU॒ raja॑sai॒tyAvR॑taM॒ tasmi॒nnArpi॑tA॒ bhuva॑nAni॒ vizvA॑ || sanemi cakramajaraM vi vAvRta uttAnAyAM daza yuktA vahanti | sUryasya cakSU rajasaityAvRtaM tasminnArpitA bhuvanAni vizvA ||

hk transliteration

सा॒कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ । तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥ साकंजानां सप्तथमाहुरेकजं षळिद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः स्थात्रे रेजन्ते विकृतानि रूपशः ॥

sanskrit

Of those that are born together, sages have called the seventh single-born; for six are twins, and are moveable, and born of the gods; their desirable (properties), plural ced severally in their proper abode, are various (also) in form, and revolve for (the benefit of) that which is stationary.

english translation

sA॒kaM॒jAnAM॑ sa॒ptatha॑mAhureka॒jaM SaLidya॒mA RSa॑yo deva॒jA iti॑ | teSA॑mi॒STAni॒ vihi॑tAni dhAma॒zaH sthA॒tre re॑jante॒ vikR॑tAni rUpa॒zaH || sAkaMjAnAM saptathamAhurekajaM SaLidyamA RSayo devajA iti | teSAmiSTAni vihitAni dhAmazaH sthAtre rejante vikRtAni rUpazaH ||

hk transliteration