Rig Veda

Progress:86.2%

सने॑मि च॒क्रम॒जरं॒ वि वा॑वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति । सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥ सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति । सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥

sanskrit

The even-fellied, undecaying wheel, repeatedly revolves; ten, united on the upper surface, bear (the world); the orb of the sun proceeds, invested with water, and in it are all beings deposited.

english translation

sane॑mi ca॒krama॒jaraM॒ vi vA॑vRta uttA॒nAyAM॒ daza॑ yu॒ktA va॑hanti | sUrya॑sya॒ cakSU॒ raja॑sai॒tyAvR॑taM॒ tasmi॒nnArpi॑tA॒ bhuva॑nAni॒ vizvA॑ || sanemi cakramajaraM vi vAvRta uttAnAyAM daza yuktA vahanti | sUryasya cakSU rajasaityAvRtaM tasminnArpitA bhuvanAni vizvA ||

hk transliteration