Rig Veda

Progress:84.4%

यन्नीक्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म् ॥ यन्नीक्षणं माँस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥

sanskrit

The stick that is dipped into the cauldron in which the flesh is boiled; the vessels that distribute the broth; the covers of the dishes, the skewers, the knives, all do honour (to the horse).

english translation

yannIkSa॑NaM mA~॒spaca॑nyA u॒khAyA॒ yA pAtrA॑Ni yU॒SNa A॒seca॑nAni | U॒Sma॒NyA॑pi॒dhAnA॑ carU॒NAma॒GkAH sU॒nAH pari॑ bhUSa॒ntyazva॑m || yannIkSaNaM mA~spacanyA ukhAyA yA pAtrANi yUSNa AsecanAni | USmaNyApidhAnA carUNAmaGkAH sUnAH pari bhUSantyazvam ||

hk transliteration by Sanscript