Rig Veda

Progress:84.2%

यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तार॑: कृण्वन्तू॒त मेधं॑ शृत॒पाकं॑ पचन्तु ॥ यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥

sanskrit

Whatever undigested grass fall from this belly; whatever particle of raw flesh may remain; let the immolators make the whole free from defect, and so cook the pure (offering) that it may be perfectly dressed.

english translation

yadUva॑dhyamu॒dara॑syApa॒vAti॒ ya A॒masya॑ kra॒viSo॑ ga॒ndho asti॑ | su॒kR॒tA taccha॑mi॒tAra॑: kRNvantU॒ta medhaM॑ zRta॒pAkaM॑ pacantu || yadUvadhyamudarasyApavAti ya Amasya kraviSo gandho asti | sukRtA tacchamitAraH kRNvantUta medhaM zRtapAkaM pacantu ||

hk transliteration by Sanscript