Rig Veda

Progress:83.3%

इन्द्रो॒ हरी॑ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति॑र्वि॒श्वरू॑पा॒मुपा॑जत । ऋ॒भुर्विभ्वा॒ वाजो॑ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं॑ भा॒गमै॑तन ॥ इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत । ऋभुर्विभ्वा वाजो देवाँ अगच्छत स्वपसो यज्ञियं भागमैतन ॥

sanskrit

Indra has caparisoned his horses; the Aśvins have harnessed their car; Bṛhaspati has accepted the omniform (cow); therefore, Ṛbhu, Vibhva and Vāja, go the gods, doers of good deeds, enjoy your sacrificial portion.

english translation

indro॒ harI॑ yuyu॒je a॒zvinA॒ rathaM॒ bRha॒spati॑rvi॒zvarU॑pA॒mupA॑jata | R॒bhurvibhvA॒ vAjo॑ de॒vA~ a॑gacchata॒ svapa॑so ya॒jJiyaM॑ bhA॒gamai॑tana || indro harI yuyuje azvinA rathaM bRhaspatirvizvarUpAmupAjata | RbhurvibhvA vAjo devA~ agacchata svapaso yajJiyaM bhAgamaitana ||

hk transliteration

निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन । सौध॑न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ॥ निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन । सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवाँ अयातन ॥

sanskrit

Sons of Sudhanvan, from a hideless (cow) you have formed a living one; by your marvellous acts you have made your aged parents young; from one horse you have fabricated another; harness now your chariot, and repair unto the gods.

english translation

nizcarma॑No॒ gAma॑riNIta dhI॒tibhi॒ryA jara॑ntA yuva॒zA tAkR॑Notana | saudha॑nvanA॒ azvA॒dazva॑matakSata yu॒ktvA ratha॒mupa॑ de॒vA~ a॑yAtana || nizcarmaNo gAmariNIta dhItibhiryA jarantA yuvazA tAkRNotana | saudhanvanA azvAdazvamatakSata yuktvA rathamupa devA~ ayAtana ||

hk transliteration

इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम् । सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥ इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् । सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥

sanskrit

They, (the gods), have said, sons of Sudhanvan, drink of this water, (the Soma); or drink that which has been filtered through the muñja grass; or, if you be plural ased with neither of these, be exhilarated (by that which is drunk) at the third (daily) sacrifice.

english translation

i॒damu॑da॒kaM pi॑ba॒tetya॑bravItane॒daM vA॑ ghA pibatA muJja॒neja॑nam | saudha॑nvanA॒ yadi॒ tanneva॒ harya॑tha tR॒tIye॑ ghA॒ sava॑ne mAdayAdhvai || idamudakaM pibatetyabravItanedaM vA ghA pibatA muJjanejanam | saudhanvanA yadi tanneva haryatha tRtIye ghA savane mAdayAdhvai ||

hk transliteration

आपो॒ भूयि॑ष्ठा॒ इत्येको॑ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् । व॒ध॒र्यन्तीं॑ ब॒हुभ्य॒: प्रैको॑ अब्रवीदृ॒ता वद॑न्तश्चम॒साँ अ॑पिंशत ॥ आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् । वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसाँ अपिंशत ॥

sanskrit

Waters are the most excellent said one (of them). Agni is that most excellent, said another; the third declared to many the Earth (to be the most excellent), and thus speaking true things the Ṛbhus divided the ladle.

english translation

Apo॒ bhUyi॑SThA॒ ityeko॑ abravIda॒gnirbhUyi॑STha॒ itya॒nyo a॑bravIt | va॒dha॒ryantIM॑ ba॒hubhya॒: praiko॑ abravIdR॒tA vada॑ntazcama॒sA~ a॑piMzata || Apo bhUyiSThA ityeko abravIdagnirbhUyiSTha ityanyo abravIt | vadharyantIM bahubhyaH praiko abravIdRtA vadantazcamasA~ apiMzata ||

hk transliteration

श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेक॑: पिंशति सू॒नयाभृ॑तम् । आ नि॒म्रुच॒: शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्य॑: पि॒तरा॒ उपा॑वतुः ॥ श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् । आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः ॥

sanskrit

One pours the red water (the blood) upon the ground; one cuts the flesh, divided into fragments by the chopper; and a third seperates the excrement from the other parts; in what manner may the parents (of the sacrifice) render assistance to their sons?

english translation

zro॒NAmeka॑ uda॒kaM gAmavA॑jati mAM॒sameka॑: piMzati sU॒nayAbhR॑tam | A ni॒mruca॒: zakR॒deko॒ apA॑bhara॒tkiM svi॑tpu॒trebhya॑: pi॒tarA॒ upA॑vatuH || zroNAmeka udakaM gAmavAjati mAMsamekaH piMzati sUnayAbhRtam | A nimrucaH zakRdeko apAbharatkiM svitputrebhyaH pitarA upAvatuH ||

hk transliteration