Rig Veda

Progress:83.4%

इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम् । सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥ इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् । सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥

sanskrit

They, (the gods), have said, sons of Sudhanvan, drink of this water, (the Soma); or drink that which has been filtered through the muñja grass; or, if you be plural ased with neither of these, be exhilarated (by that which is drunk) at the third (daily) sacrifice.

english translation

i॒damu॑da॒kaM pi॑ba॒tetya॑bravItane॒daM vA॑ ghA pibatA muJja॒neja॑nam | saudha॑nvanA॒ yadi॒ tanneva॒ harya॑tha tR॒tIye॑ ghA॒ sava॑ne mAdayAdhvai || idamudakaM pibatetyabravItanedaM vA ghA pibatA muJjanejanam | saudhanvanA yadi tanneva haryatha tRtIye ghA savane mAdayAdhvai ||

hk transliteration