Rig Veda

Progress:81.6%

तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुष॑: । यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥ तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः । यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥

sanskrit

Therefore, verily, we celebrate the manhood of that lord (of all), the preserver, the innocuous, the vigorous who traversed the three regions with three wide steps in different directions for the many-praised (preservation of) existence.

english translation

tatta॒dida॑sya॒ pauMsyaM॑ gRNImasI॒nasya॑ trA॒tura॑vR॒kasya॑ mI॒LhuSa॑: | yaH pArthi॑vAni tri॒bhiridvigA॑mabhiru॒ru krami॑STorugA॒yAya॑ jI॒vase॑ || tattadidasya pauMsyaM gRNImasInasya trAturavRkasya mILhuSaH | yaH pArthivAni tribhiridvigAmabhiruru kramiSTorugAyAya jIvase ||

hk transliteration