Rig Veda

Progress:80.8%

प्र॒यन्त॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या॑मसि॒ नोप॑नि॒पद्य॑मानम् । अन॑वपृग्णा॒ वित॑ता॒ वसा॑नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ॥ प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम् । अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥

sanskrit

We behold the lover of the maiden (dawns), ever in movement, never resting for an instrumental nt, wearing inseparable and diffusive (radiance), the beloved abode of Mitra and Varuṇa.

english translation

pra॒yanta॒mitpari॑ jA॒raM ka॒nInAM॒ pazyA॑masi॒ nopa॑ni॒padya॑mAnam | ana॑vapRgNA॒ vita॑tA॒ vasA॑naM pri॒yaM mi॒trasya॒ varu॑Nasya॒ dhAma॑ || prayantamitpari jAraM kanInAM pazyAmasi nopanipadyamAnam | anavapRgNA vitatA vasAnaM priyaM mitrasya varuNasya dhAma ||

hk transliteration