Rig Veda

Progress:80.7%

अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत । गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥ अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत । गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥

sanskrit

Who knows, Mitra and Varuṇa, that it is your doing, that the footless dawn is the precursor of footed beings; and that your infant (progeny, the sun), sustains the burden of this (world); he diffuses (the) truth (of light), and disperses the falsehood (of darkness).

english translation

a॒pAde॑ti pratha॒mA pa॒dvatI॑nAM॒ kastadvAM॑ mitrAvaru॒NA ci॑keta | garbho॑ bhA॒raM bha॑ra॒tyA ci॑dasya R॒taM pipa॒rtyanR॑taM॒ ni tA॑rIt || apAdeti prathamA padvatInAM kastadvAM mitrAvaruNA ciketa | garbho bhAraM bharatyA cidasya RtaM pipartyanRtaM ni tArIt ||

hk transliteration