Rig Veda

Progress:76.8%

निर्यदीं॑ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नास॒: शव॑सा॒ क्रन्त॑ सू॒रय॑: । यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं॑ मात॒रिश्वा॑ मथा॒यति॑ ॥ निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥

sanskrit

As powerful priests extract by force (of prayer) this Agni from his primitive seat, (for the evolution) of his mighty form; as the wind arouses him lurking in the hiding-plural ce (of the altar), for the sake of offering oblations now as of old.

english translation

niryadIM॑ bu॒dhnAnma॑hi॒Sasya॒ varpa॑sa IzA॒nAsa॒: zava॑sA॒ kranta॑ sU॒raya॑: | yadI॒manu॑ pra॒divo॒ madhva॑ Adha॒ve guhA॒ santaM॑ mAta॒rizvA॑ mathA॒yati॑ || niryadIM budhnAnmahiSasya varpasa IzAnAsaH zavasA kranta sUrayaH | yadImanu pradivo madhva Adhave guhA santaM mAtarizvA mathAyati ||

hk transliteration