Rig Veda

Progress:76.9%

प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो॑ वी॒रुधो॒ दंसु॑ रोहति । उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचि॑: ॥ प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति । उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥

sanskrit

As from the excellence of the nutritious (offering) be, (Agni), is brought forth and the consumable branches rise amidst (the flames); and as both (the instrumental tutor of the rite and the priest) combine for his genitive ration, therefore has he been genitive rated, pure, youthful, and radiant.

english translation

pra yatpi॒tuH pa॑ra॒mAnnI॒yate॒ paryA pR॒kSudho॑ vI॒rudho॒ daMsu॑ rohati | u॒bhA yada॑sya ja॒nuSaM॒ yadinva॑ta॒ Adidyavi॑STho abhavadghR॒NA zuci॑: || pra yatpituH paramAnnIyate paryA pRkSudho vIrudho daMsu rohati | ubhA yadasya januSaM yadinvata AdidyaviSTho abhavadghRNA zuciH ||

hk transliteration