Rig Veda

Progress:76.7%

बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्ग॒: सह॑सो॒ यतो॒ जनि॑ । यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिॠ॒तस्य॒ धेना॑ अनयन्त स॒स्रुत॑: ॥ बळित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । यदीमुप ह्वरते साधते मतिॠतस्य धेना अनयन्त सस्रुतः ॥

sanskrit

Verily, that visible radiance of the divine (Agni) has been so apprehended (by all, that it may be) for (the support of) the body, for which end it has been genitive rated by (bodily) strength; and that my mind may apprehend and apply (that radiance), they address the sacred prayers associated with oblations (to Agni).

english translation

baLi॒tthA tadvapu॑Se dhAyi darza॒taM de॒vasya॒ bharga॒: saha॑so॒ yato॒ jani॑ | yadI॒mupa॒ hvara॑te॒ sAdha॑te ma॒tiRR॒tasya॒ dhenA॑ anayanta sa॒sruta॑: || baLitthA tadvapuSe dhAyi darzataM devasya bhargaH sahaso yato jani | yadImupa hvarate sAdhate matiRRtasya dhenA anayanta sasrutaH ||

hk transliteration