Rig Veda

Progress:76.3%

आद॑स्य॒ ते ध्व॒सय॑न्तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्प॒: करि॑क्रतः । यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒ नान॑दत् ॥ आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः । यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्त्स्तनयन्नेति नानदत् ॥

sanskrit

Thereupon those (flames of Agni) extend together in all directions, dispersing gloom, and spreading great light along the path of darkness; when (Agni) illumines repeatedly the whole earth, and proceeds panting thundering, and roaring aloud.

english translation

Ada॑sya॒ te dhva॒saya॑nto॒ vRthe॑rate kR॒SNamabhvaM॒ mahi॒ varpa॒: kari॑krataH | yatsIM॑ ma॒hIma॒vaniM॒ prAbhi marmR॑zadabhizva॒santsta॒naya॒nneti॒ nAna॑dat || Adasya te dhvasayanto vRtherate kRSNamabhvaM mahi varpaH karikrataH | yatsIM mahImavaniM prAbhi marmRzadabhizvasantstanayanneti nAnadat ||

hk transliteration