Rig Veda

Progress:76.6%

इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑न॒: प्रेयो॑ अस्तु ते । यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वम् ॥ इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते । यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥

sanskrit

May this oblation, Agni, carefully plural ced upon the rugged but agreeable (pile of fuel), be most acceptable to you, so that the pure radiance of your person n may shine brightly, and you may grant us wealth.

english translation

i॒dama॑gne॒ sudhi॑taM॒ durdhi॑tA॒dadhi॑ pri॒yAdu॑ ci॒nmanma॑na॒: preyo॑ astu te | yatte॑ zu॒kraM ta॒nvo॒3॒॑ roca॑te॒ zuci॒ tenA॒smabhyaM॑ vanase॒ ratna॒mA tvam || idamagne sudhitaM durdhitAdadhi priyAdu cinmanmanaH preyo astu te | yatte zukraM tanvo rocate zuci tenAsmabhyaM vanase ratnamA tvam ||

hk transliteration

रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने । अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥ रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने । अस्माकं वीराँ उत नो मघोनो जनाँश्च या पारयाच्छर्म या च ॥

sanskrit

Bestow, Agni, upon our exfellent patron a boat ever fitted with oars and feet, (one that may render) our posterity prosperous, and may bear mankind across (the ocean of life) to felicity.

english translation

rathA॑ya॒ nAva॑mu॒ta no॑ gR॒hAya॒ nityA॑ritrAM pa॒dvatIM॑ rAsyagne | a॒smAkaM॑ vI॒rA~ u॒ta no॑ ma॒ghono॒ janA~॑zca॒ yA pA॒rayA॒ccharma॒ yA ca॑ || rathAya nAvamuta no gRhAya nityAritrAM padvatIM rAsyagne | asmAkaM vIrA~ uta no maghono janA~zca yA pArayAccharma yA ca ||

hk transliteration

अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू॑र्ताः । गव्यं॒ यव्यं॒ यन्तो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरन्त ॥ अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः । गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥

sanskrit

Agni, be propitiated by this our earnest praise, and may heaven and earth, and the spontaneously-flowing (streams), provide for us the produce of the herd, and of the field; and may the purple coursers (of the dawn) bestow upon us abundant food through a length of days.

english translation

a॒bhI no॑ agna u॒kthamijju॑guryA॒ dyAvA॒kSAmA॒ sindha॑vazca॒ svagU॑rtAH | gavyaM॒ yavyaM॒ yanto॑ dI॒rghAheSaM॒ vara॑maru॒Nyo॑ varanta || abhI no agna ukthamijjuguryA dyAvAkSAmA sindhavazca svagUrtAH | gavyaM yavyaM yanto dIrghAheSaM varamaruNyo varanta ||

hk transliteration