Rig Veda

Progress:76.6%

इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑न॒: प्रेयो॑ अस्तु ते । यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वम् ॥ इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते । यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥

sanskrit

May this oblation, Agni, carefully plural ced upon the rugged but agreeable (pile of fuel), be most acceptable to you, so that the pure radiance of your person n may shine brightly, and you may grant us wealth.

english translation

i॒dama॑gne॒ sudhi॑taM॒ durdhi॑tA॒dadhi॑ pri॒yAdu॑ ci॒nmanma॑na॒: preyo॑ astu te | yatte॑ zu॒kraM ta॒nvo॒3॒॑ roca॑te॒ zuci॒ tenA॒smabhyaM॑ vanase॒ ratna॒mA tvam || idamagne sudhitaM durdhitAdadhi priyAdu cinmanmanaH preyo astu te | yatte zukraM tanvo rocate zuci tenAsmabhyaM vanase ratnamA tvam ||

hk transliteration