Rig Veda

Progress:74.0%

अ॒वर्म॒ह इ॑न्द्र दादृ॒हि श्रु॒धी न॑: शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः । शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि॑र्व॒धैरु॒ग्रेभि॒रीय॑से । अपू॑रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू॑र॒ सत्व॑भिः ॥ अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान्न भीषाँ अद्रिवः । शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे । अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥

sanskrit

Hurl headlong, Indra, the vast (cloud); hear our supplications; verily the heaven is in sorrow like the earth, through fear, wielder of the thunderbolt, (of famine), as (formerly through fear of) Tvaṣṭā; most powerful withmighty energies, you assail, Indra, (the clouds) with terrible blows; and, doing no injury to man (you march) invincible, hero, by (your) enemies attended, hero, by three or by seven followers.

english translation

a॒varma॒ha i॑ndra dAdR॒hi zru॒dhI na॑: zu॒zoca॒ hi dyauH kSA na bhI॒SA~ a॑drivo ghR॒NAnna bhI॒SA~ a॑drivaH | zu॒Sminta॑mo॒ hi zu॒Smibhi॑rva॒dhairu॒grebhi॒rIya॑se | apU॑ruSaghno apratIta zUra॒ satva॑bhistrisa॒ptaiH zU॑ra॒ satva॑bhiH || avarmaha indra dAdRhi zrudhI naH zuzoca hi dyauH kSA na bhISA~ adrivo ghRNAnna bhISA~ adrivaH | zuSmintamo hi zuSmibhirvadhairugrebhirIyase | apUruSaghno apratIta zUra satvabhistrisaptaiH zUra satvabhiH ||

hk transliteration