Rig Veda

Progress:73.7%

उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो॑ दहामि॒ सं म॒हीर॑नि॒न्द्राः । अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा॑ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे॑रन् ॥ उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः । अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥

sanskrit

By sacriice I purify both the heaven and the earth; I burn the wide (realms of earth) that are without Indra, and are (the haunts) of the wicked; wherever the enemies have congregated they have been slain; and, utterly destroyed, they sleep in a deep pit.

english translation

u॒bhe pu॑nAmi॒ roda॑sI R॒tena॒ druho॑ dahAmi॒ saM ma॒hIra॑ni॒ndrAH | a॒bhi॒vlagya॒ yatra॑ ha॒tA a॒mitrA॑ vailasthA॒naM pari॑ tR॒LhA aze॑ran || ubhe punAmi rodasI Rtena druho dahAmi saM mahIranindrAH | abhivlagya yatra hatA amitrA vailasthAnaM pari tRLhA azeran ||

hk transliteration

अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नाम् । छि॒न्धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥ अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् । छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥

sanskrit

Devourer (of foes) having trampled on the heads of the malignant (hosts), crush them with your wide-spreading foot; you vast wide-spreading foot.

english translation

a॒bhi॒vlagyA॑ cidadrivaH zI॒rSA yA॑tu॒matI॑nAm | chi॒ndhi va॑TU॒riNA॑ pa॒dA ma॒hAva॑TUriNA pa॒dA || abhivlagyA cidadrivaH zIrSA yAtumatInAm | chindhi vaTUriNA padA mahAvaTUriNA padA ||

hk transliteration

अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नाम् । वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥ अवासां मघवञ्जहि शर्धो यातुमतीनाम् । वैलस्थानके अर्मके महावैलस्थे अर्मके ॥

sanskrit

Annihilate, Maghavan, the might of malignant (hosts), hurl them into the vile pit; and vast and vile pit.

english translation

avA॑sAM maghavaJjahi॒ zardho॑ yAtu॒matI॑nAm | vai॒la॒sthA॒na॒ke a॑rma॒ke ma॒hAvai॑lasthe arma॒ke || avAsAM maghavaJjahi zardho yAtumatInAm | vailasthAnake armake mahAvailasthe armake ||

hk transliteration

यासां॑ ति॒स्रः प॑ञ्चा॒शतो॑ऽभिव्ल॒ङ्गैर॒पाव॑पः । तत्सु ते॑ मनायति त॒कत्सु ते॑ मनायति ॥ यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः । तत्सु ते मनायति तकत्सु ते मनायति ॥

sanskrit

That you have destroyed, by your assaults, thirce fifty of such (hosts), is a deed that well becomes you, although thought by you of little moment.

english translation

yAsAM॑ ti॒sraH pa॑JcA॒zato॑'bhivla॒Ggaira॒pAva॑paH | tatsu te॑ manAyati ta॒katsu te॑ manAyati || yAsAM tisraH paJcAzato'bhivlaGgairapAvapaH | tatsu te manAyati takatsu te manAyati ||

hk transliteration

पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण । सर्वं॒ रक्षो॒ नि ब॑र्हय ॥ पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण । सर्वं रक्षो नि बर्हय ॥

sanskrit

Destroy, Indra, the tawny-coloured, fearfully-roaring, piśāci; annihilate all the rākṣasas.

english translation

pi॒zaGga॑bhRSTimambhR॒NaM pi॒zAci॑mindra॒ saM mR॑Na | sarvaM॒ rakSo॒ ni ba॑rhaya || pizaGgabhRSTimambhRNaM pizAcimindra saM mRNa | sarvaM rakSo ni barhaya ||

hk transliteration